Declension table of ?jñānasūryodaya

Deva

MasculineSingularDualPlural
Nominativejñānasūryodayaḥ jñānasūryodayau jñānasūryodayāḥ
Vocativejñānasūryodaya jñānasūryodayau jñānasūryodayāḥ
Accusativejñānasūryodayam jñānasūryodayau jñānasūryodayān
Instrumentaljñānasūryodayena jñānasūryodayābhyām jñānasūryodayaiḥ jñānasūryodayebhiḥ
Dativejñānasūryodayāya jñānasūryodayābhyām jñānasūryodayebhyaḥ
Ablativejñānasūryodayāt jñānasūryodayābhyām jñānasūryodayebhyaḥ
Genitivejñānasūryodayasya jñānasūryodayayoḥ jñānasūryodayānām
Locativejñānasūryodaye jñānasūryodayayoḥ jñānasūryodayeṣu

Compound jñānasūryodaya -

Adverb -jñānasūryodayam -jñānasūryodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria