Declension table of ?jñānasambhāra

Deva

MasculineSingularDualPlural
Nominativejñānasambhāraḥ jñānasambhārau jñānasambhārāḥ
Vocativejñānasambhāra jñānasambhārau jñānasambhārāḥ
Accusativejñānasambhāram jñānasambhārau jñānasambhārān
Instrumentaljñānasambhāreṇa jñānasambhārābhyām jñānasambhāraiḥ jñānasambhārebhiḥ
Dativejñānasambhārāya jñānasambhārābhyām jñānasambhārebhyaḥ
Ablativejñānasambhārāt jñānasambhārābhyām jñānasambhārebhyaḥ
Genitivejñānasambhārasya jñānasambhārayoḥ jñānasambhārāṇām
Locativejñānasambhāre jñānasambhārayoḥ jñānasambhāreṣu

Compound jñānasambhāra -

Adverb -jñānasambhāram -jñānasambhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria