Declension table of ?jñānasantati

Deva

FeminineSingularDualPlural
Nominativejñānasantatiḥ jñānasantatī jñānasantatayaḥ
Vocativejñānasantate jñānasantatī jñānasantatayaḥ
Accusativejñānasantatim jñānasantatī jñānasantatīḥ
Instrumentaljñānasantatyā jñānasantatibhyām jñānasantatibhiḥ
Dativejñānasantatyai jñānasantataye jñānasantatibhyām jñānasantatibhyaḥ
Ablativejñānasantatyāḥ jñānasantateḥ jñānasantatibhyām jñānasantatibhyaḥ
Genitivejñānasantatyāḥ jñānasantateḥ jñānasantatyoḥ jñānasantatīnām
Locativejñānasantatyām jñānasantatau jñānasantatyoḥ jñānasantatiṣu

Compound jñānasantati -

Adverb -jñānasantati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria