Declension table of ?jñānaratnāvalī

Deva

FeminineSingularDualPlural
Nominativejñānaratnāvalī jñānaratnāvalyau jñānaratnāvalyaḥ
Vocativejñānaratnāvali jñānaratnāvalyau jñānaratnāvalyaḥ
Accusativejñānaratnāvalīm jñānaratnāvalyau jñānaratnāvalīḥ
Instrumentaljñānaratnāvalyā jñānaratnāvalībhyām jñānaratnāvalībhiḥ
Dativejñānaratnāvalyai jñānaratnāvalībhyām jñānaratnāvalībhyaḥ
Ablativejñānaratnāvalyāḥ jñānaratnāvalībhyām jñānaratnāvalībhyaḥ
Genitivejñānaratnāvalyāḥ jñānaratnāvalyoḥ jñānaratnāvalīnām
Locativejñānaratnāvalyām jñānaratnāvalyoḥ jñānaratnāvalīṣu

Compound jñānaratnāvali - jñānaratnāvalī -

Adverb -jñānaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria