Declension table of ?jñānapūrva

Deva

MasculineSingularDualPlural
Nominativejñānapūrvaḥ jñānapūrvau jñānapūrvāḥ
Vocativejñānapūrva jñānapūrvau jñānapūrvāḥ
Accusativejñānapūrvam jñānapūrvau jñānapūrvān
Instrumentaljñānapūrveṇa jñānapūrvābhyām jñānapūrvaiḥ jñānapūrvebhiḥ
Dativejñānapūrvāya jñānapūrvābhyām jñānapūrvebhyaḥ
Ablativejñānapūrvāt jñānapūrvābhyām jñānapūrvebhyaḥ
Genitivejñānapūrvasya jñānapūrvayoḥ jñānapūrvāṇām
Locativejñānapūrve jñānapūrvayoḥ jñānapūrveṣu

Compound jñānapūrva -

Adverb -jñānapūrvam -jñānapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria