Declension table of ?jñānaprabha

Deva

MasculineSingularDualPlural
Nominativejñānaprabhaḥ jñānaprabhau jñānaprabhāḥ
Vocativejñānaprabha jñānaprabhau jñānaprabhāḥ
Accusativejñānaprabham jñānaprabhau jñānaprabhān
Instrumentaljñānaprabheṇa jñānaprabhābhyām jñānaprabhaiḥ jñānaprabhebhiḥ
Dativejñānaprabhāya jñānaprabhābhyām jñānaprabhebhyaḥ
Ablativejñānaprabhāt jñānaprabhābhyām jñānaprabhebhyaḥ
Genitivejñānaprabhasya jñānaprabhayoḥ jñānaprabhāṇām
Locativejñānaprabhe jñānaprabhayoḥ jñānaprabheṣu

Compound jñānaprabha -

Adverb -jñānaprabham -jñānaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria