Declension table of ?jñānapata

Deva

NeuterSingularDualPlural
Nominativejñānapatam jñānapate jñānapatāni
Vocativejñānapata jñānapate jñānapatāni
Accusativejñānapatam jñānapate jñānapatāni
Instrumentaljñānapatena jñānapatābhyām jñānapataiḥ
Dativejñānapatāya jñānapatābhyām jñānapatebhyaḥ
Ablativejñānapatāt jñānapatābhyām jñānapatebhyaḥ
Genitivejñānapatasya jñānapatayoḥ jñānapatānām
Locativejñānapate jñānapatayoḥ jñānapateṣu

Compound jñānapata -

Adverb -jñānapatam -jñānapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria