Declension table of ?jñānaparā

Deva

FeminineSingularDualPlural
Nominativejñānaparā jñānapare jñānaparāḥ
Vocativejñānapare jñānapare jñānaparāḥ
Accusativejñānaparām jñānapare jñānaparāḥ
Instrumentaljñānaparayā jñānaparābhyām jñānaparābhiḥ
Dativejñānaparāyai jñānaparābhyām jñānaparābhyaḥ
Ablativejñānaparāyāḥ jñānaparābhyām jñānaparābhyaḥ
Genitivejñānaparāyāḥ jñānaparayoḥ jñānaparāṇām
Locativejñānaparāyām jñānaparayoḥ jñānaparāsu

Adverb -jñānaparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria