Declension table of ?jñānapara

Deva

NeuterSingularDualPlural
Nominativejñānaparam jñānapare jñānaparāṇi
Vocativejñānapara jñānapare jñānaparāṇi
Accusativejñānaparam jñānapare jñānaparāṇi
Instrumentaljñānapareṇa jñānaparābhyām jñānaparaiḥ
Dativejñānaparāya jñānaparābhyām jñānaparebhyaḥ
Ablativejñānaparāt jñānaparābhyām jñānaparebhyaḥ
Genitivejñānaparasya jñānaparayoḥ jñānaparāṇām
Locativejñānapare jñānaparayoḥ jñānapareṣu

Compound jñānapara -

Adverb -jñānaparam -jñānaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria