Declension table of ?jñānapara

Deva

MasculineSingularDualPlural
Nominativejñānaparaḥ jñānaparau jñānaparāḥ
Vocativejñānapara jñānaparau jñānaparāḥ
Accusativejñānaparam jñānaparau jñānaparān
Instrumentaljñānapareṇa jñānaparābhyām jñānaparaiḥ jñānaparebhiḥ
Dativejñānaparāya jñānaparābhyām jñānaparebhyaḥ
Ablativejñānaparāt jñānaparābhyām jñānaparebhyaḥ
Genitivejñānaparasya jñānaparayoḥ jñānaparāṇām
Locativejñānapare jñānaparayoḥ jñānapareṣu

Compound jñānapara -

Adverb -jñānaparam -jñānaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria