Declension table of ?jñānapāvana

Deva

NeuterSingularDualPlural
Nominativejñānapāvanam jñānapāvane jñānapāvanāni
Vocativejñānapāvana jñānapāvane jñānapāvanāni
Accusativejñānapāvanam jñānapāvane jñānapāvanāni
Instrumentaljñānapāvanena jñānapāvanābhyām jñānapāvanaiḥ
Dativejñānapāvanāya jñānapāvanābhyām jñānapāvanebhyaḥ
Ablativejñānapāvanāt jñānapāvanābhyām jñānapāvanebhyaḥ
Genitivejñānapāvanasya jñānapāvanayoḥ jñānapāvanānām
Locativejñānapāvane jñānapāvanayoḥ jñānapāvaneṣu

Compound jñānapāvana -

Adverb -jñānapāvanam -jñānapāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria