Declension table of ?jñānanidhi

Deva

MasculineSingularDualPlural
Nominativejñānanidhiḥ jñānanidhī jñānanidhayaḥ
Vocativejñānanidhe jñānanidhī jñānanidhayaḥ
Accusativejñānanidhim jñānanidhī jñānanidhīn
Instrumentaljñānanidhinā jñānanidhibhyām jñānanidhibhiḥ
Dativejñānanidhaye jñānanidhibhyām jñānanidhibhyaḥ
Ablativejñānanidheḥ jñānanidhibhyām jñānanidhibhyaḥ
Genitivejñānanidheḥ jñānanidhyoḥ jñānanidhīnām
Locativejñānanidhau jñānanidhyoḥ jñānanidhiṣu

Compound jñānanidhi -

Adverb -jñānanidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria