Declension table of ?jñānaniṣṭhā

Deva

FeminineSingularDualPlural
Nominativejñānaniṣṭhā jñānaniṣṭhe jñānaniṣṭhāḥ
Vocativejñānaniṣṭhe jñānaniṣṭhe jñānaniṣṭhāḥ
Accusativejñānaniṣṭhām jñānaniṣṭhe jñānaniṣṭhāḥ
Instrumentaljñānaniṣṭhayā jñānaniṣṭhābhyām jñānaniṣṭhābhiḥ
Dativejñānaniṣṭhāyai jñānaniṣṭhābhyām jñānaniṣṭhābhyaḥ
Ablativejñānaniṣṭhāyāḥ jñānaniṣṭhābhyām jñānaniṣṭhābhyaḥ
Genitivejñānaniṣṭhāyāḥ jñānaniṣṭhayoḥ jñānaniṣṭhānām
Locativejñānaniṣṭhāyām jñānaniṣṭhayoḥ jñānaniṣṭhāsu

Adverb -jñānaniṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria