Declension table of ?jñānamūrti

Deva

FeminineSingularDualPlural
Nominativejñānamūrtiḥ jñānamūrtī jñānamūrtayaḥ
Vocativejñānamūrte jñānamūrtī jñānamūrtayaḥ
Accusativejñānamūrtim jñānamūrtī jñānamūrtīḥ
Instrumentaljñānamūrtyā jñānamūrtibhyām jñānamūrtibhiḥ
Dativejñānamūrtyai jñānamūrtaye jñānamūrtibhyām jñānamūrtibhyaḥ
Ablativejñānamūrtyāḥ jñānamūrteḥ jñānamūrtibhyām jñānamūrtibhyaḥ
Genitivejñānamūrtyāḥ jñānamūrteḥ jñānamūrtyoḥ jñānamūrtīnām
Locativejñānamūrtyām jñānamūrtau jñānamūrtyoḥ jñānamūrtiṣu

Compound jñānamūrti -

Adverb -jñānamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria