Declension table of ?jñānamaya

Deva

NeuterSingularDualPlural
Nominativejñānamayam jñānamaye jñānamayāni
Vocativejñānamaya jñānamaye jñānamayāni
Accusativejñānamayam jñānamaye jñānamayāni
Instrumentaljñānamayena jñānamayābhyām jñānamayaiḥ
Dativejñānamayāya jñānamayābhyām jñānamayebhyaḥ
Ablativejñānamayāt jñānamayābhyām jñānamayebhyaḥ
Genitivejñānamayasya jñānamayayoḥ jñānamayānām
Locativejñānamaye jñānamayayoḥ jñānamayeṣu

Compound jñānamaya -

Adverb -jñānamayam -jñānamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria