Declension table of ?jñānamaya

Deva

MasculineSingularDualPlural
Nominativejñānamayaḥ jñānamayau jñānamayāḥ
Vocativejñānamaya jñānamayau jñānamayāḥ
Accusativejñānamayam jñānamayau jñānamayān
Instrumentaljñānamayena jñānamayābhyām jñānamayaiḥ jñānamayebhiḥ
Dativejñānamayāya jñānamayābhyām jñānamayebhyaḥ
Ablativejñānamayāt jñānamayābhyām jñānamayebhyaḥ
Genitivejñānamayasya jñānamayayoḥ jñānamayānām
Locativejñānamaye jñānamayayoḥ jñānamayeṣu

Compound jñānamaya -

Adverb -jñānamayam -jñānamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria