Declension table of jñānamārga

Deva

MasculineSingularDualPlural
Nominativejñānamārgaḥ jñānamārgau jñānamārgāḥ
Vocativejñānamārga jñānamārgau jñānamārgāḥ
Accusativejñānamārgam jñānamārgau jñānamārgān
Instrumentaljñānamārgeṇa jñānamārgābhyām jñānamārgaiḥ jñānamārgebhiḥ
Dativejñānamārgāya jñānamārgābhyām jñānamārgebhyaḥ
Ablativejñānamārgāt jñānamārgābhyām jñānamārgebhyaḥ
Genitivejñānamārgasya jñānamārgayoḥ jñānamārgāṇām
Locativejñānamārge jñānamārgayoḥ jñānamārgeṣu

Compound jñānamārga -

Adverb -jñānamārgam -jñānamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria