Declension table of ?jñānakīrti

Deva

MasculineSingularDualPlural
Nominativejñānakīrtiḥ jñānakīrtī jñānakīrtayaḥ
Vocativejñānakīrte jñānakīrtī jñānakīrtayaḥ
Accusativejñānakīrtim jñānakīrtī jñānakīrtīn
Instrumentaljñānakīrtinā jñānakīrtibhyām jñānakīrtibhiḥ
Dativejñānakīrtaye jñānakīrtibhyām jñānakīrtibhyaḥ
Ablativejñānakīrteḥ jñānakīrtibhyām jñānakīrtibhyaḥ
Genitivejñānakīrteḥ jñānakīrtyoḥ jñānakīrtīnām
Locativejñānakīrtau jñānakīrtyoḥ jñānakīrtiṣu

Compound jñānakīrti -

Adverb -jñānakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria