Declension table of ?jñānakāṇḍa

Deva

NeuterSingularDualPlural
Nominativejñānakāṇḍam jñānakāṇḍe jñānakāṇḍāni
Vocativejñānakāṇḍa jñānakāṇḍe jñānakāṇḍāni
Accusativejñānakāṇḍam jñānakāṇḍe jñānakāṇḍāni
Instrumentaljñānakāṇḍena jñānakāṇḍābhyām jñānakāṇḍaiḥ
Dativejñānakāṇḍāya jñānakāṇḍābhyām jñānakāṇḍebhyaḥ
Ablativejñānakāṇḍāt jñānakāṇḍābhyām jñānakāṇḍebhyaḥ
Genitivejñānakāṇḍasya jñānakāṇḍayoḥ jñānakāṇḍānām
Locativejñānakāṇḍe jñānakāṇḍayoḥ jñānakāṇḍeṣu

Compound jñānakāṇḍa -

Adverb -jñānakāṇḍam -jñānakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria