Declension table of ?jñānahasti

Deva

MasculineSingularDualPlural
Nominativejñānahastiḥ jñānahastī jñānahastayaḥ
Vocativejñānahaste jñānahastī jñānahastayaḥ
Accusativejñānahastim jñānahastī jñānahastīn
Instrumentaljñānahastinā jñānahastibhyām jñānahastibhiḥ
Dativejñānahastaye jñānahastibhyām jñānahastibhyaḥ
Ablativejñānahasteḥ jñānahastibhyām jñānahastibhyaḥ
Genitivejñānahasteḥ jñānahastyoḥ jñānahastīnām
Locativejñānahastau jñānahastyoḥ jñānahastiṣu

Compound jñānahasti -

Adverb -jñānahasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria