Declension table of ?jñānagūha

Deva

MasculineSingularDualPlural
Nominativejñānagūhaḥ jñānagūhau jñānagūhāḥ
Vocativejñānagūha jñānagūhau jñānagūhāḥ
Accusativejñānagūham jñānagūhau jñānagūhān
Instrumentaljñānagūhena jñānagūhābhyām jñānagūhaiḥ jñānagūhebhiḥ
Dativejñānagūhāya jñānagūhābhyām jñānagūhebhyaḥ
Ablativejñānagūhāt jñānagūhābhyām jñānagūhebhyaḥ
Genitivejñānagūhasya jñānagūhayoḥ jñānagūhānām
Locativejñānagūhe jñānagūhayoḥ jñānagūheṣu

Compound jñānagūha -

Adverb -jñānagūham -jñānagūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria