Declension table of ?jñānaghanācārya

Deva

MasculineSingularDualPlural
Nominativejñānaghanācāryaḥ jñānaghanācāryau jñānaghanācāryāḥ
Vocativejñānaghanācārya jñānaghanācāryau jñānaghanācāryāḥ
Accusativejñānaghanācāryam jñānaghanācāryau jñānaghanācāryān
Instrumentaljñānaghanācāryeṇa jñānaghanācāryābhyām jñānaghanācāryaiḥ jñānaghanācāryebhiḥ
Dativejñānaghanācāryāya jñānaghanācāryābhyām jñānaghanācāryebhyaḥ
Ablativejñānaghanācāryāt jñānaghanācāryābhyām jñānaghanācāryebhyaḥ
Genitivejñānaghanācāryasya jñānaghanācāryayoḥ jñānaghanācāryāṇām
Locativejñānaghanācārye jñānaghanācāryayoḥ jñānaghanācāryeṣu

Compound jñānaghanācārya -

Adverb -jñānaghanācāryam -jñānaghanācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria