Declension table of ?jñānagarbha

Deva

MasculineSingularDualPlural
Nominativejñānagarbhaḥ jñānagarbhau jñānagarbhāḥ
Vocativejñānagarbha jñānagarbhau jñānagarbhāḥ
Accusativejñānagarbham jñānagarbhau jñānagarbhān
Instrumentaljñānagarbheṇa jñānagarbhābhyām jñānagarbhaiḥ jñānagarbhebhiḥ
Dativejñānagarbhāya jñānagarbhābhyām jñānagarbhebhyaḥ
Ablativejñānagarbhāt jñānagarbhābhyām jñānagarbhebhyaḥ
Genitivejñānagarbhasya jñānagarbhayoḥ jñānagarbhāṇām
Locativejñānagarbhe jñānagarbhayoḥ jñānagarbheṣu

Compound jñānagarbha -

Adverb -jñānagarbham -jñānagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria