Declension table of ?jñānagamya

Deva

NeuterSingularDualPlural
Nominativejñānagamyam jñānagamye jñānagamyāni
Vocativejñānagamya jñānagamye jñānagamyāni
Accusativejñānagamyam jñānagamye jñānagamyāni
Instrumentaljñānagamyena jñānagamyābhyām jñānagamyaiḥ
Dativejñānagamyāya jñānagamyābhyām jñānagamyebhyaḥ
Ablativejñānagamyāt jñānagamyābhyām jñānagamyebhyaḥ
Genitivejñānagamyasya jñānagamyayoḥ jñānagamyānām
Locativejñānagamye jñānagamyayoḥ jñānagamyeṣu

Compound jñānagamya -

Adverb -jñānagamyam -jñānagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria