Declension table of ?jñānagamya

Deva

MasculineSingularDualPlural
Nominativejñānagamyaḥ jñānagamyau jñānagamyāḥ
Vocativejñānagamya jñānagamyau jñānagamyāḥ
Accusativejñānagamyam jñānagamyau jñānagamyān
Instrumentaljñānagamyena jñānagamyābhyām jñānagamyaiḥ jñānagamyebhiḥ
Dativejñānagamyāya jñānagamyābhyām jñānagamyebhyaḥ
Ablativejñānagamyāt jñānagamyābhyām jñānagamyebhyaḥ
Genitivejñānagamyasya jñānagamyayoḥ jñānagamyānām
Locativejñānagamye jñānagamyayoḥ jñānagamyeṣu

Compound jñānagamya -

Adverb -jñānagamyam -jñānagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria