Declension table of ?jñānadīrgha

Deva

NeuterSingularDualPlural
Nominativejñānadīrgham jñānadīrghe jñānadīrghāṇi
Vocativejñānadīrgha jñānadīrghe jñānadīrghāṇi
Accusativejñānadīrgham jñānadīrghe jñānadīrghāṇi
Instrumentaljñānadīrgheṇa jñānadīrghābhyām jñānadīrghaiḥ
Dativejñānadīrghāya jñānadīrghābhyām jñānadīrghebhyaḥ
Ablativejñānadīrghāt jñānadīrghābhyām jñānadīrghebhyaḥ
Genitivejñānadīrghasya jñānadīrghayoḥ jñānadīrghāṇām
Locativejñānadīrghe jñānadīrghayoḥ jñānadīrgheṣu

Compound jñānadīrgha -

Adverb -jñānadīrgham -jñānadīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria