Declension table of ?jñānadīrgha

Deva

MasculineSingularDualPlural
Nominativejñānadīrghaḥ jñānadīrghau jñānadīrghāḥ
Vocativejñānadīrgha jñānadīrghau jñānadīrghāḥ
Accusativejñānadīrgham jñānadīrghau jñānadīrghān
Instrumentaljñānadīrgheṇa jñānadīrghābhyām jñānadīrghaiḥ jñānadīrghebhiḥ
Dativejñānadīrghāya jñānadīrghābhyām jñānadīrghebhyaḥ
Ablativejñānadīrghāt jñānadīrghābhyām jñānadīrghebhyaḥ
Genitivejñānadīrghasya jñānadīrghayoḥ jñānadīrghāṇām
Locativejñānadīrghe jñānadīrghayoḥ jñānadīrgheṣu

Compound jñānadīrgha -

Adverb -jñānadīrgham -jñānadīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria