Declension table of ?jñānadīpa

Deva

MasculineSingularDualPlural
Nominativejñānadīpaḥ jñānadīpau jñānadīpāḥ
Vocativejñānadīpa jñānadīpau jñānadīpāḥ
Accusativejñānadīpam jñānadīpau jñānadīpān
Instrumentaljñānadīpena jñānadīpābhyām jñānadīpaiḥ jñānadīpebhiḥ
Dativejñānadīpāya jñānadīpābhyām jñānadīpebhyaḥ
Ablativejñānadīpāt jñānadīpābhyām jñānadīpebhyaḥ
Genitivejñānadīpasya jñānadīpayoḥ jñānadīpānām
Locativejñānadīpe jñānadīpayoḥ jñānadīpeṣu

Compound jñānadīpa -

Adverb -jñānadīpam -jñānadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria