Declension table of ?jñānadatta

Deva

MasculineSingularDualPlural
Nominativejñānadattaḥ jñānadattau jñānadattāḥ
Vocativejñānadatta jñānadattau jñānadattāḥ
Accusativejñānadattam jñānadattau jñānadattān
Instrumentaljñānadattena jñānadattābhyām jñānadattaiḥ jñānadattebhiḥ
Dativejñānadattāya jñānadattābhyām jñānadattebhyaḥ
Ablativejñānadattāt jñānadattābhyām jñānadattebhyaḥ
Genitivejñānadattasya jñānadattayoḥ jñānadattānām
Locativejñānadatte jñānadattayoḥ jñānadatteṣu

Compound jñānadatta -

Adverb -jñānadattam -jñānadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria