Declension table of ?jñānadarśana

Deva

NeuterSingularDualPlural
Nominativejñānadarśanam jñānadarśane jñānadarśanāni
Vocativejñānadarśana jñānadarśane jñānadarśanāni
Accusativejñānadarśanam jñānadarśane jñānadarśanāni
Instrumentaljñānadarśanena jñānadarśanābhyām jñānadarśanaiḥ
Dativejñānadarśanāya jñānadarśanābhyām jñānadarśanebhyaḥ
Ablativejñānadarśanāt jñānadarśanābhyām jñānadarśanebhyaḥ
Genitivejñānadarśanasya jñānadarśanayoḥ jñānadarśanānām
Locativejñānadarśane jñānadarśanayoḥ jñānadarśaneṣu

Compound jñānadarśana -

Adverb -jñānadarśanam -jñānadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria