Declension table of ?jñānadarśana

Deva

MasculineSingularDualPlural
Nominativejñānadarśanaḥ jñānadarśanau jñānadarśanāḥ
Vocativejñānadarśana jñānadarśanau jñānadarśanāḥ
Accusativejñānadarśanam jñānadarśanau jñānadarśanān
Instrumentaljñānadarśanena jñānadarśanābhyām jñānadarśanaiḥ jñānadarśanebhiḥ
Dativejñānadarśanāya jñānadarśanābhyām jñānadarśanebhyaḥ
Ablativejñānadarśanāt jñānadarśanābhyām jñānadarśanebhyaḥ
Genitivejñānadarśanasya jñānadarśanayoḥ jñānadarśanānām
Locativejñānadarśane jñānadarśanayoḥ jñānadarśaneṣu

Compound jñānadarśana -

Adverb -jñānadarśanam -jñānadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria