Declension table of ?jñānada

Deva

MasculineSingularDualPlural
Nominativejñānadaḥ jñānadau jñānadāḥ
Vocativejñānada jñānadau jñānadāḥ
Accusativejñānadam jñānadau jñānadān
Instrumentaljñānadena jñānadābhyām jñānadaiḥ jñānadebhiḥ
Dativejñānadāya jñānadābhyām jñānadebhyaḥ
Ablativejñānadāt jñānadābhyām jñānadebhyaḥ
Genitivejñānadasya jñānadayoḥ jñānadānām
Locativejñānade jñānadayoḥ jñānadeṣu

Compound jñānada -

Adverb -jñānadam -jñānadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria