Declension table of ?jñānacandra

Deva

MasculineSingularDualPlural
Nominativejñānacandraḥ jñānacandrau jñānacandrāḥ
Vocativejñānacandra jñānacandrau jñānacandrāḥ
Accusativejñānacandram jñānacandrau jñānacandrān
Instrumentaljñānacandreṇa jñānacandrābhyām jñānacandraiḥ jñānacandrebhiḥ
Dativejñānacandrāya jñānacandrābhyām jñānacandrebhyaḥ
Ablativejñānacandrāt jñānacandrābhyām jñānacandrebhyaḥ
Genitivejñānacandrasya jñānacandrayoḥ jñānacandrāṇām
Locativejñānacandre jñānacandrayoḥ jñānacandreṣu

Compound jñānacandra -

Adverb -jñānacandram -jñānacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria