Declension table of ?jñānacakṣus

Deva

NeuterSingularDualPlural
Nominativejñānacakṣuḥ jñānacakṣuṣī jñānacakṣūṃṣi
Vocativejñānacakṣuḥ jñānacakṣuṣī jñānacakṣūṃṣi
Accusativejñānacakṣuḥ jñānacakṣuṣī jñānacakṣūṃṣi
Instrumentaljñānacakṣuṣā jñānacakṣurbhyām jñānacakṣurbhiḥ
Dativejñānacakṣuṣe jñānacakṣurbhyām jñānacakṣurbhyaḥ
Ablativejñānacakṣuṣaḥ jñānacakṣurbhyām jñānacakṣurbhyaḥ
Genitivejñānacakṣuṣaḥ jñānacakṣuṣoḥ jñānacakṣuṣām
Locativejñānacakṣuṣi jñānacakṣuṣoḥ jñānacakṣuḥṣu

Compound jñānacakṣus -

Adverb -jñānacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria