Declension table of ?jñānabhāskara

Deva

MasculineSingularDualPlural
Nominativejñānabhāskaraḥ jñānabhāskarau jñānabhāskarāḥ
Vocativejñānabhāskara jñānabhāskarau jñānabhāskarāḥ
Accusativejñānabhāskaram jñānabhāskarau jñānabhāskarān
Instrumentaljñānabhāskareṇa jñānabhāskarābhyām jñānabhāskaraiḥ jñānabhāskarebhiḥ
Dativejñānabhāskarāya jñānabhāskarābhyām jñānabhāskarebhyaḥ
Ablativejñānabhāskarāt jñānabhāskarābhyām jñānabhāskarebhyaḥ
Genitivejñānabhāskarasya jñānabhāskarayoḥ jñānabhāskarāṇām
Locativejñānabhāskare jñānabhāskarayoḥ jñānabhāskareṣu

Compound jñānabhāskara -

Adverb -jñānabhāskaram -jñānabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria