Declension table of ?jñānāvasthitā

Deva

FeminineSingularDualPlural
Nominativejñānāvasthitā jñānāvasthite jñānāvasthitāḥ
Vocativejñānāvasthite jñānāvasthite jñānāvasthitāḥ
Accusativejñānāvasthitām jñānāvasthite jñānāvasthitāḥ
Instrumentaljñānāvasthitayā jñānāvasthitābhyām jñānāvasthitābhiḥ
Dativejñānāvasthitāyai jñānāvasthitābhyām jñānāvasthitābhyaḥ
Ablativejñānāvasthitāyāḥ jñānāvasthitābhyām jñānāvasthitābhyaḥ
Genitivejñānāvasthitāyāḥ jñānāvasthitayoḥ jñānāvasthitānām
Locativejñānāvasthitāyām jñānāvasthitayoḥ jñānāvasthitāsu

Adverb -jñānāvasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria