Declension table of ?jñānāvaraṇīyā

Deva

FeminineSingularDualPlural
Nominativejñānāvaraṇīyā jñānāvaraṇīye jñānāvaraṇīyāḥ
Vocativejñānāvaraṇīye jñānāvaraṇīye jñānāvaraṇīyāḥ
Accusativejñānāvaraṇīyām jñānāvaraṇīye jñānāvaraṇīyāḥ
Instrumentaljñānāvaraṇīyayā jñānāvaraṇīyābhyām jñānāvaraṇīyābhiḥ
Dativejñānāvaraṇīyāyai jñānāvaraṇīyābhyām jñānāvaraṇīyābhyaḥ
Ablativejñānāvaraṇīyāyāḥ jñānāvaraṇīyābhyām jñānāvaraṇīyābhyaḥ
Genitivejñānāvaraṇīyāyāḥ jñānāvaraṇīyayoḥ jñānāvaraṇīyānām
Locativejñānāvaraṇīyāyām jñānāvaraṇīyayoḥ jñānāvaraṇīyāsu

Adverb -jñānāvaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria