Declension table of ?jñānāvaraṇa

Deva

NeuterSingularDualPlural
Nominativejñānāvaraṇam jñānāvaraṇe jñānāvaraṇāni
Vocativejñānāvaraṇa jñānāvaraṇe jñānāvaraṇāni
Accusativejñānāvaraṇam jñānāvaraṇe jñānāvaraṇāni
Instrumentaljñānāvaraṇena jñānāvaraṇābhyām jñānāvaraṇaiḥ
Dativejñānāvaraṇāya jñānāvaraṇābhyām jñānāvaraṇebhyaḥ
Ablativejñānāvaraṇāt jñānāvaraṇābhyām jñānāvaraṇebhyaḥ
Genitivejñānāvaraṇasya jñānāvaraṇayoḥ jñānāvaraṇānām
Locativejñānāvaraṇe jñānāvaraṇayoḥ jñānāvaraṇeṣu

Compound jñānāvaraṇa -

Adverb -jñānāvaraṇam -jñānāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria