Declension table of ?jñānātman

Deva

NeuterSingularDualPlural
Nominativejñānātma jñānātmanī jñānātmāni
Vocativejñānātman jñānātma jñānātmanī jñānātmāni
Accusativejñānātma jñānātmanī jñānātmāni
Instrumentaljñānātmanā jñānātmabhyām jñānātmabhiḥ
Dativejñānātmane jñānātmabhyām jñānātmabhyaḥ
Ablativejñānātmanaḥ jñānātmabhyām jñānātmabhyaḥ
Genitivejñānātmanaḥ jñānātmanoḥ jñānātmanām
Locativejñānātmani jñānātmanoḥ jñānātmasu

Compound jñānātma -

Adverb -jñānātma -jñānātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria