Declension table of ?jñānātman

Deva

MasculineSingularDualPlural
Nominativejñānātmā jñānātmānau jñānātmānaḥ
Vocativejñānātman jñānātmānau jñānātmānaḥ
Accusativejñānātmānam jñānātmānau jñānātmanaḥ
Instrumentaljñānātmanā jñānātmabhyām jñānātmabhiḥ
Dativejñānātmane jñānātmabhyām jñānātmabhyaḥ
Ablativejñānātmanaḥ jñānātmabhyām jñānātmabhyaḥ
Genitivejñānātmanaḥ jñānātmanoḥ jñānātmanām
Locativejñānātmani jñānātmanoḥ jñānātmasu

Compound jñānātma -

Adverb -jñānātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria