Declension table of ?jñānājñānakṛta

Deva

NeuterSingularDualPlural
Nominativejñānājñānakṛtam jñānājñānakṛte jñānājñānakṛtāni
Vocativejñānājñānakṛta jñānājñānakṛte jñānājñānakṛtāni
Accusativejñānājñānakṛtam jñānājñānakṛte jñānājñānakṛtāni
Instrumentaljñānājñānakṛtena jñānājñānakṛtābhyām jñānājñānakṛtaiḥ
Dativejñānājñānakṛtāya jñānājñānakṛtābhyām jñānājñānakṛtebhyaḥ
Ablativejñānājñānakṛtāt jñānājñānakṛtābhyām jñānājñānakṛtebhyaḥ
Genitivejñānājñānakṛtasya jñānājñānakṛtayoḥ jñānājñānakṛtānām
Locativejñānājñānakṛte jñānājñānakṛtayoḥ jñānājñānakṛteṣu

Compound jñānājñānakṛta -

Adverb -jñānājñānakṛtam -jñānājñānakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria