Declension table of ?jñānājñānakṛta

Deva

MasculineSingularDualPlural
Nominativejñānājñānakṛtaḥ jñānājñānakṛtau jñānājñānakṛtāḥ
Vocativejñānājñānakṛta jñānājñānakṛtau jñānājñānakṛtāḥ
Accusativejñānājñānakṛtam jñānājñānakṛtau jñānājñānakṛtān
Instrumentaljñānājñānakṛtena jñānājñānakṛtābhyām jñānājñānakṛtaiḥ jñānājñānakṛtebhiḥ
Dativejñānājñānakṛtāya jñānājñānakṛtābhyām jñānājñānakṛtebhyaḥ
Ablativejñānājñānakṛtāt jñānājñānakṛtābhyām jñānājñānakṛtebhyaḥ
Genitivejñānājñānakṛtasya jñānājñānakṛtayoḥ jñānājñānakṛtānām
Locativejñānājñānakṛte jñānājñānakṛtayoḥ jñānājñānakṛteṣu

Compound jñānājñānakṛta -

Adverb -jñānājñānakṛtam -jñānājñānakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria