Declension table of ?jñānāgni

Deva

MasculineSingularDualPlural
Nominativejñānāgniḥ jñānāgnī jñānāgnayaḥ
Vocativejñānāgne jñānāgnī jñānāgnayaḥ
Accusativejñānāgnim jñānāgnī jñānāgnīn
Instrumentaljñānāgninā jñānāgnibhyām jñānāgnibhiḥ
Dativejñānāgnaye jñānāgnibhyām jñānāgnibhyaḥ
Ablativejñānāgneḥ jñānāgnibhyām jñānāgnibhyaḥ
Genitivejñānāgneḥ jñānāgnyoḥ jñānāgnīnām
Locativejñānāgnau jñānāgnyoḥ jñānāgniṣu

Compound jñānāgni -

Adverb -jñānāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria