Declension table of ?jñammanya

Deva

MasculineSingularDualPlural
Nominativejñammanyaḥ jñammanyau jñammanyāḥ
Vocativejñammanya jñammanyau jñammanyāḥ
Accusativejñammanyam jñammanyau jñammanyān
Instrumentaljñammanyena jñammanyābhyām jñammanyaiḥ jñammanyebhiḥ
Dativejñammanyāya jñammanyābhyām jñammanyebhyaḥ
Ablativejñammanyāt jñammanyābhyām jñammanyebhyaḥ
Genitivejñammanyasya jñammanyayoḥ jñammanyānām
Locativejñammanye jñammanyayoḥ jñammanyeṣu

Compound jñammanya -

Adverb -jñammanyam -jñammanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria