Declension table of ?jyutimatā

Deva

FeminineSingularDualPlural
Nominativejyutimatā jyutimate jyutimatāḥ
Vocativejyutimate jyutimate jyutimatāḥ
Accusativejyutimatām jyutimate jyutimatāḥ
Instrumentaljyutimatayā jyutimatābhyām jyutimatābhiḥ
Dativejyutimatāyai jyutimatābhyām jyutimatābhyaḥ
Ablativejyutimatāyāḥ jyutimatābhyām jyutimatābhyaḥ
Genitivejyutimatāyāḥ jyutimatayoḥ jyutimatānām
Locativejyutimatāyām jyutimatayoḥ jyutimatāsu

Adverb -jyutimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria