Declension table of ?jyutimat

Deva

NeuterSingularDualPlural
Nominativejyutimat jyutimantī jyutimatī jyutimanti
Vocativejyutimat jyutimantī jyutimatī jyutimanti
Accusativejyutimat jyutimantī jyutimatī jyutimanti
Instrumentaljyutimatā jyutimadbhyām jyutimadbhiḥ
Dativejyutimate jyutimadbhyām jyutimadbhyaḥ
Ablativejyutimataḥ jyutimadbhyām jyutimadbhyaḥ
Genitivejyutimataḥ jyutimatoḥ jyutimatām
Locativejyutimati jyutimatoḥ jyutimatsu

Adverb -jyutimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria