Declension table of ?jyutimat

Deva

MasculineSingularDualPlural
Nominativejyutimān jyutimantau jyutimantaḥ
Vocativejyutiman jyutimantau jyutimantaḥ
Accusativejyutimantam jyutimantau jyutimataḥ
Instrumentaljyutimatā jyutimadbhyām jyutimadbhiḥ
Dativejyutimate jyutimadbhyām jyutimadbhyaḥ
Ablativejyutimataḥ jyutimadbhyām jyutimadbhyaḥ
Genitivejyutimataḥ jyutimatoḥ jyutimatām
Locativejyutimati jyutimatoḥ jyutimatsu

Compound jyutimat -

Adverb -jyutimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria