Declension table of ?jyotirvidābharaṇa

Deva

NeuterSingularDualPlural
Nominativejyotirvidābharaṇam jyotirvidābharaṇe jyotirvidābharaṇāni
Vocativejyotirvidābharaṇa jyotirvidābharaṇe jyotirvidābharaṇāni
Accusativejyotirvidābharaṇam jyotirvidābharaṇe jyotirvidābharaṇāni
Instrumentaljyotirvidābharaṇena jyotirvidābharaṇābhyām jyotirvidābharaṇaiḥ
Dativejyotirvidābharaṇāya jyotirvidābharaṇābhyām jyotirvidābharaṇebhyaḥ
Ablativejyotirvidābharaṇāt jyotirvidābharaṇābhyām jyotirvidābharaṇebhyaḥ
Genitivejyotirvidābharaṇasya jyotirvidābharaṇayoḥ jyotirvidābharaṇānām
Locativejyotirvidābharaṇe jyotirvidābharaṇayoḥ jyotirvidābharaṇeṣu

Compound jyotirvidābharaṇa -

Adverb -jyotirvidābharaṇam -jyotirvidābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria