Declension table of jyotirmaya

Deva

NeuterSingularDualPlural
Nominativejyotirmayam jyotirmaye jyotirmayāṇi
Vocativejyotirmaya jyotirmaye jyotirmayāṇi
Accusativejyotirmayam jyotirmaye jyotirmayāṇi
Instrumentaljyotirmayeṇa jyotirmayābhyām jyotirmayaiḥ
Dativejyotirmayāya jyotirmayābhyām jyotirmayebhyaḥ
Ablativejyotirmayāt jyotirmayābhyām jyotirmayebhyaḥ
Genitivejyotirmayasya jyotirmayayoḥ jyotirmayāṇām
Locativejyotirmaye jyotirmayayoḥ jyotirmayeṣu

Compound jyotirmaya -

Adverb -jyotirmayam -jyotirmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria