Declension table of ?jyotirīśvara

Deva

MasculineSingularDualPlural
Nominativejyotirīśvaraḥ jyotirīśvarau jyotirīśvarāḥ
Vocativejyotirīśvara jyotirīśvarau jyotirīśvarāḥ
Accusativejyotirīśvaram jyotirīśvarau jyotirīśvarān
Instrumentaljyotirīśvareṇa jyotirīśvarābhyām jyotirīśvaraiḥ jyotirīśvarebhiḥ
Dativejyotirīśvarāya jyotirīśvarābhyām jyotirīśvarebhyaḥ
Ablativejyotirīśvarāt jyotirīśvarābhyām jyotirīśvarebhyaḥ
Genitivejyotirīśvarasya jyotirīśvarayoḥ jyotirīśvarāṇām
Locativejyotirīśvare jyotirīśvarayoḥ jyotirīśvareṣu

Compound jyotirīśvara -

Adverb -jyotirīśvaram -jyotirīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria